B 69-1 Pañcīkaraṇavārttika

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 69/1
Title: Pañcīkaraṇavārttika
Dimensions: 21.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5738
Remarks:


Reel No. B 69-1 Inventory No. 52223

Title Pañcīkaraṇavārttika

Author Sureśvarācārya

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 8.5 cm

Folios 6

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe Maṇirāma

Date of Copying SAM 1858

Place of Deposit NAK

Accession No. 5/5738

Manuscript Features

The front cover-leaf is microfilmed twice.

Fol. 6v/r is in reverse order.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁkāraḥ sarvadevānāṃ sāras tattvaprakāśakaḥ ||

tena cittasamādhānaṃ mumukṣūṇāṃ pra[[kāśya]]te || 1 ||

āsīd ekaṃ paraṃ brahma nityamuktam avikriyaṃ |

tat svamāyāsamāveśād bījam avyākṛtātmakaṃ || 2 || (fol. 1v1–3)

End

amānittvādiniyamair gurubhaktiprasādataḥ ||

imāṃ vidyāṃ prayatnena yogī saṃdhyāsu sarvadā || 63 ||

samabhyased ihāmutrabhogānāsaktadhīḥ sudhiḥ ||

rāgadveṣādirahitaṃ svātmānaṃ ciṃtayet sadā || 64 ||      || (fol. 6v2–4)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarabhagavatpādapūjyaśiṣya-śrīmatsureśvarācāryaracitaṃ paṃcīkaraṇavārttikaṃ saṃpūrṇaṃ ||

vasubāṇavasukṣonīmitavarṣe nabhasy amuṃ ||

tāropākhyamaṇīrāmaṣ ṣaṣṭhyāṃ maṃde vyalīlikhat ||     ||

śrīḥ|| || śrīḥ || || śrīḥ || || śrīḥ || (fol. 6v4–7)

Microfilm Details

Reel No. B 69/1

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 01-03-2010

Bibliography